B 39-14 Ratnarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/14
Title: Ratnarāja
Dimensions: 26 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6572
Remarks:


Reel No. B 39-14 Inventory No. 50839

Title Ratnarāja

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.6 cm

Folios 4

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6572

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

devy uvāca ||

kathaṃ sṛṣṭiḥ samutpannā saṃsārañ ca kathaṃ bhavet ||

yogaś ca kīdṛśo deva jñānaṃ vā(2)pi kim ucyate ||

jīvanaṃ kim upāyena cātyāsaḥ kīdṛśaḥ smṛtaḥ ||

ahaṃ tan nābhijānāmi brūhi tvaṃ śaśiśekha(3)ra || (fol. 1v1–3)

End

athaivorasi deve ca sotibhūteṣu paṃḍitaḥ ||

na mātuḥ smara(9)te nityaṃ bubhukṣāsu ca krandanaṃ ||

raktādhikā bhaven nārī naraḥ śukrādhiko bhavet

napuṃsakaṃ tato jātaṃ sa(1)me ca rajabījayoḥ ||

bāle duḥkhaṃ tathā bṛddhe yauvane kāmapīḍitaḥ ||

iti duḥkhamayaṃ dehaṃ sukhaṃ nāsti (2) kadācana || (fol. 4r8–9 and 4v1–2)

Colophon

|| iti ratnarājaḥ samāptaṃḥ (!) || || || (fol. 4v2)

Microfilm Details

Reel No. B 39/14

Date of Filming 21-12-1970

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-04-2007

Bibliography