B 39-14 Ratnarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 39/14
Title: Ratnarāja
Dimensions: 26 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6572
Remarks:
Reel No. B 39-14 Inventory No. 50839
Title Ratnarāja
Subject Yoga
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.6 cm
Folios 4
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6572
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
devy uvāca ||
kathaṃ sṛṣṭiḥ samutpannā saṃsārañ ca kathaṃ bhavet ||
yogaś ca kīdṛśo deva jñānaṃ vā(2)pi kim ucyate ||
jīvanaṃ kim upāyena cātyāsaḥ kīdṛśaḥ smṛtaḥ ||
ahaṃ tan nābhijānāmi brūhi tvaṃ śaśiśekha(3)ra || (fol. 1v1–3)
End
athaivorasi deve ca sotibhūteṣu paṃḍitaḥ ||
na mātuḥ smara(9)te nityaṃ bubhukṣāsu ca krandanaṃ ||
raktādhikā bhaven nārī naraḥ śukrādhiko bhavet
napuṃsakaṃ tato jātaṃ sa(1)me ca rajabījayoḥ ||
bāle duḥkhaṃ tathā bṛddhe yauvane kāmapīḍitaḥ ||
iti duḥkhamayaṃ dehaṃ sukhaṃ nāsti (2) kadācana || (fol. 4r8–9 and 4v1–2)
Colophon
|| iti ratnarājaḥ samāptaṃḥ (!) || || || (fol. 4v2)
Microfilm Details
Reel No. B 39/14
Date of Filming 21-12-1970
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-04-2007
Bibliography